12 Jyotirlingas ( द्वादश ज्योतिर्लिंग )

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्
उज्जयिन्यां महाकालं ओम्कारममलेश्वरम् ॥

परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करं
सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥

वारणस्यां तु विश्र्वेशं त्र्यम्बकं गौतमीतटे
हिमालये तु केदारं घृश्नेशं च शिवालये ॥

एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥



सौराष्ट्र - सोमनाथ
श्रीशैल - मल्लिकार्जुन
उज्जयिनी - महाकालेश्वर
मांधाता - ओंकारेश्वर ओंकारममलेश्वर
परली - वैद्यनाथ
डाकिनी - भीमशंकर
सेतुबन्ध - रामेश्वर
दारुक वन - नागेश्वर
वाराणसी - विश्वनाथ
गोतमी तट नासिक - त्र्यम्बकेश्वर
हिमालय - केदारनाथ
शिवालय - एलोरा
घृष्णेश्वर - घुश्मेश्वर

No comments:

Post a Comment