Mantra pushpanjali


Mantra Pushpanjali

ॐ |
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् |
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः || 1 ||
ॐ |
राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे |
स मे कामान्कामकामाय मह्यम् कामेश्वरो वैश्रवणो ददातु |
कुबेराय वैश्रवणाय महाराजाय नमः || 2 ||
ॐ स्वस्ति|
साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं
माहाराज्यमाधिपत्यमयं समंतपर्यायी स्यात्सार्वभौमः सार्वायुष
आंतादापरार्धात्पृथिव्यै समुद्रपर्यंताया एकराळिति || 3 ||
तदप्येषः श्लोको ऽभिगीतो |
मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे |
आविक्षितस्य कामप्रेर्विश्वे देवाः सभासद इति || 4 ||
ॐ एकदन्ताय बिद्महॆ वक़तुण्डाय धीमहि तन्नॊ दन्तॆ प्रचॊदयात् ॥


om |

yajñena yyuyajñamayajanta devāstāni dharmāṇi prathamānyāsan |
te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ || 1 ||
om |
rājādhirājāya prasahyasāhine namovayam vaiśravaṇāya kurmahe |
sa me kāmānkāmakāmāya mahyam kāmeśvaro vaiśravaṇo dadātu |
kuberāya vaiśravaṇāya mahārājāya namaḥ || 2 ||
om svasti |
sāmrājyam bhaujyam svārājyam vairājyam pārameṣṭhyam rājyam
māhārājyamādhipatyamayam samantaparyāyī syātsārvabhaumaḥ sārvāyuṣa
 āntādāparārdhātpṛthivyai samudraparyantāyā ekarāḷiti || 3 ||
tadapyeṣa śloko 'bhigīto |
marutaḥ pariveṣṭāro maruttasyāvasan gṛhe |
āvikśitasya kāmaprerviśve devāḥ sabhāsada iti || 4 ||